SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Maaf www.kcbatrth.org Acharya ShriKailashsgrigar स्वरूप सूत्रकृताङ्गे यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेधावी' सथुतिक 'एतद्' वक्ष्यमाणं जा १ पुण्डरी२ श्रुतस्क- नीयात् , तद्यथा-बाह्यतरमेतत् यज्ज्ञातिसंबन्धनम् , इदमेवान्यदुपनीततरम्-आसन्नतरं, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नत- काध्य. न्धे शीला- रखात्, तद्यथा-हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरौ | भिक्षुःपञ्चकीयावृत्तिः यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगम, यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरो-18 म: वैराग्य।।२९४॥ ति, यादृने न तादृगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धिखेन विवक्षितं यत्किमपि | वयसः परिणामात्-कालकृतावस्थाविशेषात् 'परिजूरइत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तसिंश्च प्रतिस मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमर-18 18णेन प्रतिसमयं मरणाभ्युपगमात , तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधि|बन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्वचश्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीयेति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्-"बाल्यं वृद्धिर्वयो मेधा बकचक्षुःशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥१॥" तथा च विशिष्टवयोहान्या 'सुसंधितः' सुबद्धः संधिः-जानुकूपरादिको 'विसंधिर्भवति' विग|लितबन्धनो भवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगवद्भवति किंपुनरन्येषां , तथा ॥२९४॥ | चोक्तम्-"वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥१॥"|| तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत् , तद्यथा Seeeeeeeeeeeeeeeeeeee नेषु बलादाभ्युपगमात् , तथा वातसादृश्यति, तथा जीर्णतां याति प्रतिबन्धिलेन विवक्षित For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy