SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahdi Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga n mandir सूत्रकृताङ्गं योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायिखमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुखापत्तिरिति ।। १ समयाशीलाङ्का- । यच्चोक्तम्-'जातिरेव हि भावानामित्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावानां-पदार्थानामभावे हेतुः, ध्ययने चार्याय ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातलादुत्पत्त्यभावः, अथोत्पत्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सतिश अफलवात्तियुतं I उत्पत्तिक्रियाकाले तस्याभूतखात्पश्चाच भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं ?, विनाशहेखभाव इति चेत्, दिबौद्धाः ॥२७॥ ॥ यत उक्तं-'निर्हेतुखाद्विनाशस्य (ख)खभावादनुवन्धिते'ति, एतदप्ययुक्तं, यतो घटादीनां मुद्रादिव्यापारानन्तरमेव विनाशो मवन् लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं, इदमयुक्तं तूक्तं, तथाहि-अभाव इति प्रसज्यपदासविकल्पद्वयेन योऽयं विकल्पितः पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करखं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रिया-| प्रतिषेधात्मकोव नाश्रीयते, किं तर्हि १, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णा मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुनः पर्यायोऽवस्थाविशेषो नाभावमात्र, तस्य चावस्थाविशेषस्य भावरूपखात्पूर्वोपम न च प्रवृत्तखाद्य एव कपालादेरुत्पादः स एव घटादेविनाश इति विनाशस्य सहेतुकत्वमवस्थितम् , अपिच-कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम्-"कार्यद्रव्यमनादिः स्यात्याग-1॥२७॥ | भावस्य निह्नवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां ब्रजेत् ॥१॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रम" इत्यादि । तदेवं || १च भावस्य प्र.। Eeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy