SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kebatirth.org Acharya Shri Kailashsa h a manat teen9999900000000000000 मार्ग प्रतिपन्ना विप्रतिपना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः-खत एवापरान् क्रियासु प्रवर्त(य)ते उतापरेण प्रेरितः, तत्र यद्यायः पेक्षस्तदा तद्वदन्येषामपि खत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वर| परिकल्पनेन?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किश्चै असावीश्वरो महापुरुषतया वीतरागतोपेतः सन्नेकानरकयोग्यासु क्रियासुप्रवर्तयत्यपरांस्तु खर्गापवर्गयोग्यास्विति ?, अथ ते पूर्वशुभाशुभारितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम् , तदपि न युक्तिसंगतं, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्-"अनो जन्तु"रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन, तथा चोक्तम्-"शस्त्रौषधादिसंबन्धाचैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ॥१॥" इत्यादि । यच्चोक्तं-सर्व तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषलात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन साधं व्याप्त्यसिद्धः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृखेनाभ्युपगमात् , न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्खाभावात् , अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः सात् , उक्तं च-"अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्ध्येवल्मीकस्यापि तत्कृतिः ॥१॥" इत्यादि । न चेश्वरकतवे जगद्वैचित्र्यं सिध्यति, तस्सैकरूपत्रादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्वत्यन्तमयुक्तिसंगतखा१ परासु क्रियासु प्रवर्तते उता. प्रवर्तयते उता०प्र० । २ ०स्ततः प्र० । ३ किं चा० । ४ पूर्वाशुभ. For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy