________________
Shri Mane
www.kobatirth.org
m
Acharya Shri Kailashsagar
Aradhana Kendra
andir
सूत्रकृताङ्गे 18 नाश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्व-18/१ पुण्डरी २ श्रुतस्क- स्यैव जगत एकत्वं स्याद् आत्मनोभिन्नत्वात् , तदभावे च कः केन प्रतिपाद्यते ? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात
स, आत्मनश्चकत्वात- काध्यनिन्धे शीला- | कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति-"नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो यतिवादी कायावृत्तिः हि भावानां, कादाचित्कत्वसंभवः ॥१॥” इत्यादि । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटां ॥२८७॥
प्राञ्चति, तथापि एते स्वदर्शनमोहमोहितास्तज्जातीयाहुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिकाभियुक्तिभिस्तदेव खपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् 'णो हवाए णो पाराए अंतरा कामभोगेसु विसण्ण'त्ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । स ह्येवमाह-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु मच्छितो विषण्ण इत्यवगन्तव्यमिति ॥ साम्प्रतं चतुर्थपुरुषजातमधिकृत्याहअहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिज्जइ,इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे
॥२८७॥ सुअक्खाए सुपन्नत्ते भवइ ॥ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला
For Private And Personal