SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Man a dhana Kendra www.kobatirth.org Acharya Shri Kailashaga 11% mandir eveloet सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः काध्य ॥२८६॥ रुषवाक्यवत् , तथा नैतत्तथ्यं, मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरखवत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिद्भवो यथा ॥ १ पुण्डरीनास्त्यात्मेति, तथा नैतद्याथातथ्यम्-यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूताथारोपणमाविष्कृतं, तद् यथा गामश्वं युवतोऽश्वं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणि- इश्वरकारपिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् , इदं तु पुनरीश्वरकतकलं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । त- णिकः थेदमेव तथ्यं सद्भूतार्थोद्भासनात् , तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम् अनन्तरोक्तया नीत्या सर्व तनुभुवनकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम् , आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसां संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठ उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीनिनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैववादिनस्तमीश्वरकतेखवादमात्माद्वैतवाद वा नातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्साहःखं नातिवर्तन्ते न त्रोटयन्ति वा, असिन्नर्थे १धान्तमाह-यथा शकुनिः-पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवभूताभ्युप-18 गमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहास्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति, तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया-तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनमशोभनं वा यावदय ॥२८६॥ || मनरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः नानाप्रकारैः सावद्यानुष्ठा- || | नैव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय-उपभोगार्थमित्येवमनास्तेि विरुद्धं || For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy