________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
काध्यक
णिका
सूत्रकृताङ्गे, चैव, दृश्यते जलचन्द्रवद् ॥१॥” इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु १ पुण्डरी२श्रुतस्क- इत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दोवाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात् , तद्यथान्धे शीलाराजानमुद्दिश्य तावद्यावत्वाख्यातः सुप्रज्ञप्तो धर्मो भवति ॥ स चायम्-इह खलु धर्माः-स्वभावाश्चेतनाचेतनरूपाः पुरुष-ईश्वर आ
इश्वरकारकीयावृत्तिः
स्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषां ते पुरुषोत्तराः, तथा ॥२८५॥ पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितखात् तदात्मकखाद्वा, तथा पुरुषेण द्योतिताः-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय
|| इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरस-1|| ॥ स्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमे-12 || वाभिभूय-अभिव्याप्य तिष्ठन्ति । असिन्नर्थे दृष्टान्तानाविर्भावयन्नाह से जहाणामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः | संभावनायां, तद्यथा नाम गण्डं 'स्यादु' भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे 18 |जातं-शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं- शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेभिसमन्वागत-शरीरमा-| भिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय-आभिमुख्येन पीडयित्वा ॥२८५॥ तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्दण्डं तिष्ठति न शरीराद्धहिर्भवति, एतदुक्तं भवति-यथा तस्पिटकं शरीरैकदेशभूतं नश युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तुं पार्यन्ते,
For Private And Personal