________________
Shri Ma
lla Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
Seceaeeeeeeeeeeeeeee
ति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उद्गबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति ॥ जंपिय इमं समणाणं णिग्गंथाणं उद्दिट्ट पणीयं वियंजियं दुवालसंगं गणिपिडयं, तंजहा-आयारो सूयगडोजाव दिहिवातो, सबमेवं मिच्छा, ण एयं तहियं, ण एवं आहातहियं, इमं सचं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुवंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवयंति, तमेवं ते तजाइयं दुक्खं णातिउति सउणी पंजरं जहा ॥ ते णो एवं विप्पडिवेदेति, तंजहा-किरिया इ वा जाव अणिरए इ वा, एवामेव ते विरूवस्वेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसपणेत्ति, तचे पुरिसजाए ईसरकारणिएत्ति आहिए (सूत्रं ११)॥
अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं, प्रमाणं चात्र| तनुभुवनकरणादिकं धर्मिलेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात् कूपदेवकुलादिवत् तथा स्थिखा २ प्रवृत्ते- ४ वास्यादिवत् , उक्तं च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" इत्यादि । तथा 'पुरुष एवेदं सर्व यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम्-"एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः । एकधा बहुधा
For Private And Personal