________________
Shri
M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsal
Gyanmandir
कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा तं पत्तियमाणा जाव इति, ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिए ॥ सूत्रं १०॥
अथशब्द आनन्तोर्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चमिः (भूतैः) पृथिव्यप्तेजोवाय्वाकाशाख्यैश्वरति पश्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यख स पञ्चभूतिको, मखर्थीयष्ठक, स च सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृवाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी || वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति । अत्र चे प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवतीत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयितुमाह-'इह' असिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीमि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात महत्त्वं, तानि च पश्चैव, अपरस्य षष्ठस्य क्रियाकर्तेखेनानभ्युपगमात, यैर्हि पञ्चभिभूतैरप्युपगम्यमानैः 'न:' असाकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा-निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं-सत्त्वरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपमुते, 'बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात् , बुद्धिश्च प्रकृतिरेव तद्विकारखात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्वातामितिकृला भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तब्ध
For Private And Personal