________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
१ पुण्डरीकाध्य भौतिकसान
॥२८॥
अणुपुषेणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवह महया एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेसिं च णं एगतिए सडा भवंति कामंतं समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं हमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति॥ इह खलु पंच महम्भूता, जेहिं नो बिज्जइ किरियाति वा अकिरियाति वा सुकडेति वा दुक्कडेति वा कल्लाणेति वा पावरति वा साहति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि ॥ तं च पिहुद्देसेणं पुढोभूतसमवातं जाणेजा, तंजहा-पुढवी एगे महन्भूत आज दुच्चे महन्भूते सेऊ तचे महन्भूते वाऊ चउत्थे महन्भूते आगासे पंचमे महन्भूते, इच्छेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता ससंता सासता आयछहा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एतावताच अत्यिकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं घायमाणे पर्य पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपि जाणाहि णत्थित्थदोसो, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावणिरएइ वी, एवं ते विरूवरुवेहि १ एवं प्र।
10॥२८॥
For Private And Personal