________________
Shri Mari
Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsag
a
nmandir
त्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चात्ते लोकायतिकभावमुपगता आत्मनः-स्वतः पापकर्मभ्योअतिविरता भवन्ति, विरत्यभावे च | यत्कुर्वन्ति तदर्शयति-पूर्व सावद्यारम्भानिवृत्ति विधाय नीलपटादिकं च लिङ्गमास्थाय खयमात्मना सावद्यमनुष्ठानमाददतेस्वीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्याददानं-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति । एवमेव-पूर्वोक्तप्रकारेण स्त्रीप्र
धानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूञ्छिता-1 18| एकीभावतामापन्ना गृद्धाः-काङ्कावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषु लुब्धा रागद्वेषा(षवशा)ता-रागद्वे-18
पवशगाः कामभोगान्धा वा, त एवं कामभोगेषु अवबद्धाः सन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति-कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनःप्राणान्-प्राणिनः, तथा अ| भूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान् न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तखात, ते चैवंविधास्तञ्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया कामभोगा-18
वसक्ताः पूर्वसंयोगात्-पुत्रदारादिकात्यहीणा:-प्रभ्रष्टा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः-सदनुष्ठानरूपस्तमसंप्राप्ता इति, ॥ एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेप-181 काणादिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तजीवतच्छरीरवादी परिसमाप्त इति ॥ प्रथमपुरुषानन्तरं द्वितीयं पुरुषजात-18 मधिकृत्याह
अहावरे दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिजइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति
For Private And Personal