________________
Shri Mana
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagar
mandit
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२८॥
Receneelaeeeeeeeees
न्यस्तं धर्म विषयिणामनुकूलं 'श्रद्दधानाः स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः अवितथभावेन गृह्णन्तः तथा तत्र
|१ पुण्डरीरुचिं कुर्वन्तः तथा साधु-शोभनमेतद्यत यथा स्वाख्यातो-यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकम-1। यात्सुखसाधनेषु मांसमधादिष्वप्रवृत्तिं कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण! ब्राह्मण ! इति जीवतच्छवा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, काममिष्टमेतदस्माकं धर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्रया वयम- रीरवादी भ्युद्धृताः अन्यथा कापटिकैस्तीथिकैर्वश्चिताः स्युरि(स्यामे) ति, तसादुपकारिणं त्वां भवन्तं पूजयामः, अहमपि कश्चिदायुष्मतो |भवतः प्रत्युपकारं करोमि । तदेव दर्शयति तद्यथा 'असणेणे'त्यादि सुगम यावत्पादपुञ्छनकमि(केने)ति । तत्रैके केचन पूर्वोक्तया | पूजया पूजायां वा 'समाउर्दिसुति समावृत्ताः-प्रहीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः
सन्तस्तं राजादिकं खदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु 'निकाचितवन्तो नियमितवन्तः, तथाहि|| भवतेदं तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यम् , अन्यो जीवोऽन्यच्च शरीरमित्येतच परित्याज्यम् , अनुष्ठानमपि एतदनुरूपमेव विधे-18
यमित्येवं निकाचितवन्त इति ॥ तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चालोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषांक || 'पूर्वम्' आदौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्र कलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा' गृह-६॥ रहिताः तथा 'निष्किश्चनाः' किञ्चनं-द्रव्यं तद्रहिताः तथा 'अपशवों गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाच-9
॥२८॥ नादिक्रियारहितखात, भिक्षणशीला भिक्षवः, कियदक्ष्यते अन्यदपि यत्किञ्चित्पापं सावधं कर्मानुष्ठानं तत्सर्वे न करिष्यामी(मइ)१०था प्र.।
For Private And Personal