________________
Shri Mahallvadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
mandir
सूत्रकृताङ्गे तिरेकेणापरस्याभावादिति भावः । तथा सुष्ठ कृतं सुकृतम् एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि १ पुण्डरी२ श्रुतस्क- रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्क
काध्य० नुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिविपर्ययस्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारः संसा
भौतिकसाङ्कीयावृत्तिः .
स्था रिणां तथा नरकः-पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम् , एतत्सर्व सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृति-18 ॥२८२॥
विधत्ते । लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने खर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधारूपापन्नः क्रियते, तथा चोक्तम्-'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तृणकुजीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण खात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्य कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात, तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा | वायुहृतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां सम
वायः स एकवेपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या ह्युपादीयमाना संख्यान्तरं निवर्तयती'तिकृखा न न्यूना|नि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पश्च महाभूतानि 'प्रकृतेमहान् महतोऽहङ्कार
॥२८२॥ | स्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥ इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादि
eeeeeeeeeeed
For Private And Personal