SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarlos Janmandir मन्त्रकताले २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२७९॥ 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः ६१ पुण्डरीखङ्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगम यावद् 'एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावान्ना- | काध्यतस्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तम्-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तत्र ते । न हि । जीवतच्छभीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तदेवं परलोकयायिनो जीवस्याभावान पुण्यपापे स्तः नापि परलोक इत्ययं रीरवादी येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथा-क्रियां वा सदनुष्ठानात्मिकाम् अक्रियां वा-असदनुष्ठानरूपाम् , एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोऽ| पायभयात्सदनुष्ठानचिन्ता स्यात् , तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितव । तथा सुकृतं दुष्कृतं वा कल्याणमिति वा | पापमिति वा-साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां-कल्याणविपाकिना साधुतयाऽवस्थानं दुष्कतानां च-पापविपाकिनामसाधुखेनावस्थानम् , एतदुभयमपि सत्यात्मनि तत्फलभुजि संमवति, तदभावाच कुतोऽनथेको हिताहितप्राप्तिपरिहारौ स्यातां ?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोनरको वा-तिर्यकनरामरगतिलक्षणः स्थादित्येवमात्मिका चिन्तैव न भवेत् , तदाधारस्वात्म-18 सद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह-'एवं ते इत्यादि 'एवम् अनन्तरोक्तेन प्रकारेण ते-1 ॥२७९॥ नास्तिका आत्माभावं प्रतिपद्य विरूप-नानाप्रकारं रूपं-स्वरूपं येषां ते तथा कर्मसमारम्भाः-सावधानुष्ठानरूपाः पशुधातमांसभक्षणसुरापाननिर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भः कृषीबलानुष्ठानादिभिर्विरूपरूपान कामभोगान् 'समारभ नाशेषकर्मक्षयरूपा सिद्धिस्ततव न भवेत् , तदाधारा-15 ॥२७९॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy