________________
Shri Mall
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
| कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती ?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः, षण्णा रसानां मध्ये कतमरसवर्ती?, तथाऽष्टानां स्प
शानां मध्ये कतमे स्पर्शे वर्तते । तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृखमाणोऽसन्नसौ, तथापि केनापि प्रकाहारेण संवेद्यमानोऽपि येषां तत्वाख्यातं भवति यथाऽन्यो जीवोऽयच्छरीरकमित्ययं पक्षः, तसात्पृथगविद्यमानखाचे शरीरात्पृथगात्म
वादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते॥तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं खहम् 'अभिनिवत्ये' |समाकृष्यान्येषामुपदशेयेत् , तद्यथा-अयमायुप्मन् ! 'असिः खगोऽयं च 'कोश' परिवारः,एवमेव जीवशरीरयोरपि नास्त्युपदपार्शयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान भिन्नो जीव इति । असिंथार्थे ||
बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह-तद्यथा वा कश्चित्पुरुषो 'मुचात् तृणविशेषात् 'इसियंति तद्गर्भभूतां शलाका पृथ-11 18|| कृत्य दर्शयेत् , तथा मांसादस्थि तथा करतलादामलकं तथा दनो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रस तथाणितोऽग्निमभिनि-18
वर्ल्स-पृथकृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताप्तोऽसमात्मा शरीरात्पृथगसंवेद्यमानश्चेति । 81 प्रयोगश्चात्र-सुखदुःखमा परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत्, व्यतिरे
च कोशखावत , तदेवं युक्तिमिः प्रतिपादितेऽप्यात्माभावे येषां प्रथगात्मवादिनां खदर्शनानुरागादेतत्वाख्यातं भवति, | तद्यथा-अन्यो जीवः परलोकानुयायी अमर्तः, अन्यच्च तद्भववृत्ति मर्तिमच्छरीरम, एतच्च पृथङ् नोपलभ्यते तसात्तन्मिध्या यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिका खतः प्राणिनामेकेन्द्रियादीनां
For Private And Personal