________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
r anmandir
सूत्रकृताङ्गेपर्यवः 'कृत्ल' संपूर्णः 'पर्यायः' अवस्थाविशेषः, तसिंच कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो | १ मण्डी २ श्रुतस्क- यावन्तं कालं जीवेद-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात् , तथैव कायो यदा 'मृतो'
काध्यतन्धे शीला-1 विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकखात , यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव | जीवतच्छकीयावृत्तिः
जीवोपीति, तस्मिंश्च विनष्टे सति-एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं ||| रीरवादी ॥२७८॥
वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तसिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकृता 'आदहनाय आसमन्तादहनार्थ श्मशानादौ नीयते यतोऽसौ, तसिंश्च शरीरेऽग्निना ध्मापिते कपोतवणान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तिखशङ्का स्यात, ते च तद्वान्धवा जघन्यतोऽपि चखारः आसन्दी| मञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयिखा पुनः स्वग्राम प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा | निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तसाचज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ || जीवोऽसन्-अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः' अननुभूयमानः येषामयं पक्षस्तेषां तत्वाख्यातं भवति, येषां पुनर-18 न्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराद्धहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र किं दीप:-खश
॥२७० |रीरात्प्रांशुतरः उत हवः-अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां-परिमण्डलादीनां मध्ये किंसंस्थानः, तथा
१.रात्मानिज.प्र.
eeee Seeeeeeeeeeeeeeeee
seeeeeeeeeeeeeeeee
For Private And Personal