________________
Shri Mahwa Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaru Granmandir
दिवोद्धार
सूत्रकृताङ्गं
18| पृथिवी धातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकखात्पोषकत्वाच्च धातुखमेषाम् , 'एगओत्ति' यदेते चखारोऽप्येकाकारपरि- १ समयाशीलाङ्का- गणतं बिभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तब्धतिरिक्त आत्माऽस्ती"ति, ध्ययने चायीय- 'एवमाहंसु यावरेत्ति' अपरे चौद्धविशेषा एवम् 'आहुः' अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठा, तत्राप्ययमों
अफलवात्तियुतं 'जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयम् । अफलवादिलं चैतेषां क्रियाक्षण एव कर्तुः ॥२६॥
| सर्वात्मना नष्टत्वात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति ।अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को वेएई'इत्यादि व्याख्यायते, | यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वव्या४ ख्येयेति, तदेवमात्मनोऽभावाद्योऽयं खसंविदितःसुखदुःखानुभवः स कस्य भवखिति चिन्त्यता,ज्ञानस्कन्धस्सायमनुभव इति चेत्, न, | तस्यापि क्षणिकखात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृता-18| भ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत् , पूर्वक्षण एव उत्तरक्षणे वासनामाधाय विनश्यतीति चेत्, तथा चोक्तम्-"यस्मिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा ||४|| ॥१॥" अत्रापीदं विकल्प्यते-सा वासना कि क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा?, यदि व्यतिरिक्ता वासकखानुपपत्तिः, अथाव्य
॥२६॥ तिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्व विषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति
cene eecenefeocoeeeeeer
For Private And Personal