SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandir | पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ? - त्यक्ततीरान् अप्राप्तपद्मवरपुण्डरीकान् पङ्कजलाचमनान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षुः 'एव' मिति वक्ष्यमाणनीत्या वदेत्, तद्यथा - अहो इति खेदे णमिति वाक्यालझारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा वाक्त्रो मार्गस्य गतिपराक्रमज्ञाः यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकनिक्षेप्स्यामः - उत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम् - अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि खहमस्मि भिक्षू रूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामि - उत्खनिष्यामि - समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'माभिका| मेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्य एव यत्कुर्यात्तद्दर्शयति तस्यास्तीरे स्थिता तथाविधं शब्दं कुर्यात्, तद्यथा - ऊर्ध्वमुत्पतो[त्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति ॥ ६ ॥ तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानखामी स्वशिष्यानाह - किए नए समणाउसो !, अट्ठे पुण से जाणितव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमसंति वदेत्ता नमसित्ता एवं व्यासि - किट्टिए नाए समणाउसो !, अहं पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वयासी - हंत समणाउसो ! आइक्खामि विभावेमि किमि पवेदेमि सअहं सहेउं सनिमित्तं भुज्जो भुज्जो वदंसेमि से बेमि । (सूत्रं ७) ॥ 'कीर्तिते' कथिते प्रतिपादिते मयाऽस्मिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एत For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy