________________
Shri Maharadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
| पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ? - त्यक्ततीरान् अप्राप्तपद्मवरपुण्डरीकान् पङ्कजलाचमनान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षुः 'एव' मिति वक्ष्यमाणनीत्या वदेत्, तद्यथा - अहो इति खेदे णमिति वाक्यालझारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा वाक्त्रो मार्गस्य गतिपराक्रमज्ञाः यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकनिक्षेप्स्यामः - उत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम् - अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि खहमस्मि भिक्षू रूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामि - उत्खनिष्यामि - समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'माभिका| मेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्य एव यत्कुर्यात्तद्दर्शयति तस्यास्तीरे स्थिता तथाविधं शब्दं कुर्यात्, तद्यथा - ऊर्ध्वमुत्पतो[त्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति ॥ ६ ॥ तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानखामी स्वशिष्यानाह -
किए नए समणाउसो !, अट्ठे पुण से जाणितव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमसंति वदेत्ता नमसित्ता एवं व्यासि - किट्टिए नाए समणाउसो !, अहं पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वयासी - हंत समणाउसो ! आइक्खामि विभावेमि किमि पवेदेमि सअहं सहेउं सनिमित्तं भुज्जो भुज्जो वदंसेमि से बेमि । (सूत्रं ७) ॥
'कीर्तिते' कथिते प्रतिपादिते मयाऽस्मिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एत
For Private And Personal