________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीला- कीयावृत्तिः
बोधनं
॥२७४/8/यामिदीनवं वृदेव हसतम उदाहरणं भगा तता
Raeeeeeeeesesed
दुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते(क्ता) भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं
१ पुण्डरीमहावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तत्प्रवैः शब्दैः स्तुवन्ति वन्दिखा नमस्यिखा चैवं-वक्ष्यमाणं वदेयुः, तद्यथा- कायदा'कीर्तितं' प्रतिपादितं 'ज्ञातम् उदाहरणं भगवता, अर्थ पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्ता- ष्ट्रान्तिकदनिर्ग्रन्थादीनेवं वदेत-'हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभाव- शेनाय संयामि' आविर्भावयामि प्रकटार्थ करोमि, तथा 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतुदृष्टा-16 न्तैश्चित्तसंततावारोपयामि, अथवैकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दार्टान्तिकार्थेन वर्तत इति | सार्थः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थः सोपपत्तिकः प्रदर्शयिष्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमिर्च-सका-1 रणं दृष्टान्तार्थ भूयो भूयोऽपरैरपरैर्हेतु दृष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति ॥७॥ तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथाखं दान्तिकं दर्शयितुमाह
लोयं च खलु मए अप्पाहदु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहट्ट समणाउसो! से ॥२७४॥ उदए बुइए, कामभोगे य खलु मए अप्पाहट्ट समणाउसो! से सेए बुइए, जणजाणवयं च खलु मए अप्पाहड्ड समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहटु समणाउसो! से एगे
For Private And Personal