SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavidy adhana Kendra www.kobatirth.org Acharya Shri Kailashsagab a nmandir सूत्रकृताङ्गे । तिशयरमणीयखख्यापनार्थमुपाचाः। तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे त्यनेन वीप्सापदेन पौण्डरीकैापक-19 १ पुण्डरी २ श्रुतस्क- खमाह, 'देशे देशे' इत्यनेन खेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नित्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानिन काध्य० न्धे शीला-19 सन्तीति, यदिवा-'देशे देशे इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रेति, कोऽर्थः ?-देशे देशे तसिंस्तसिन्निति च, कोऽर्थः १, दृष्टान्तः कीयावृत्तिः देशकदेश इति, यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि | पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघव्यवच्छेदार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रप्र॥२७२॥ | तिपत्त्यर्थ, वरग्रहणमप्रधाननिवृत्त्यर्थ, तदेवम्भूतानि बहनि पद्मवरपौण्डरीकाणि 'बुइयत्ति उक्तानि-प्रतिपादितानि विद्यन्ते इत्य181ः, 'आनुपूर्येण' विशिष्टरचनया स्थितानि, तथोच्छ्रितानि पङ्कजले अतिलयोपरि व्यवस्थितानि, तथा 'रुचिः' दीप्तिस्तां | लान्ति-आददति रुचिलानि-सद्दीतिमन्ति, तथा शोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि-दर्शनीयानि अभिरूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाःणमिति वाक्यालङ्कारे 'बहदेशमध्यभागे' निरुपचरितमध्य| देशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत तथा प्रासादीयं दर्शनीयं अभिरूपतरं प्रतिरूपतिर मिति । साम्प्रतमेतदेवानन्तरोक्तं सूत्रद्वयं 'सव्वावंति च णं ती'त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्याय-18| मर्थः-'सव्वावंति'त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्यानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्ट महदेकं पौण्डरीक विद्यत इति, उभयत्रापि चा समुच्चये, णमिति वाक्यालङ्कारे ॥२७२॥ का इति ॥१॥ 'अर्थ' अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च 'तीरे' तटे| Peaelaeeeeeeseved 22000299o20292020 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy