SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir सूत्रकृताङ्गं शीलाङ्का चार्यायः त्तियुतं ॥२६॥ || निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ॥२०॥ किश्चान्यत्- १५आदा. अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, नि पावंति पंडिया ॥ २१॥ नीयाध्य. पंडिए वीरियं लड़े, निग्घायाय पवत्तगं । धुणे पुवकडं कम्मं, णवं वाऽवि ण कुवती ॥२२॥ ण कुवती महावीरे, अणुपुत्वकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणे, तं मयं सल्लगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ ६ अभविंसु पुरा धी(वी)रा, आगमिस्सावि सुव्वता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने ॥२५॥ त्तिबेमि । इति पनरसमं जमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३) न विद्यते उत्तरं-प्रधानं यसादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना श'प्रवेदितम्' आख्यातं, तस्य चानुत्तरखमाविर्भावयन्नाह--'यदू' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा' अनुपाल्य 'निवृताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठां पर्यवसानं 'पण्डिताः' पापाड्डीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धि प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१॥ अपिच-'पण्डि ॥२६॥ तः सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थ सत्संयमवीर्य तपोवीय वा 'लब्ध्वा' अवाप्य, तदेव वीय विशिनष्टि-निःशेषकर्मणो Oceaetoe For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy