________________
Shri Maha
r
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar neyenmandir
eneA
सूत्रकृताङ्गं विनाश इति तात्पर्यार्थः, यदिवा-'दुहओति द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यप्ते-18 समयाशीलाङ्का- जोवाय्वाकाशानि खरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदृशं जगदितिकृखा, आत्माऽपि नित्य एव, अकृतकखादिभ्यो | ध्ययने आचाीयवृ
हेतुभ्यः, तथा चोक्तम्-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥१॥ मषष्ठवात्तियुतं
| अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" एवं च कृता नासदुत्पद्यते, सर्वस्य | ॥२४॥ सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा
चोक्तम्-"असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥ १॥" एवं च कृखा
मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात् , यदि चासदुत्पद्यत ततो यतः कुतश्चिदेव स्यात् , नावश्यमेतदर्थिना मृत्पिKण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृता सर्वेऽपि भावाः-पृथिव्यादय आत्मषष्ठाः 'निय
तिभावं'नित्यत्वमागता नाभावरूपतामभूखा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्-"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई' त्यादिप्राक्तन्येव ||81 गाथा, सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात् , ततश्चात्मनोऽकर्तृले कर्मबन्धाभावस्तदभावाच को वेदयति ?, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात् , तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनाप
॥२४॥ | रभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात् , ततश्च मोक्षगतेरभावादीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानु
१ मदायोऽय०प्र० । २ सर्वगतः प्र.।
वटeeeeeeeekel
For Private And Personal