SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kcbatrth.org Acharya Shri Ksiles amandit सूत्रकृताङ्ग तथ्यं भूतार्थदर्शनम् ॥ १॥" ननु च सर्वज्ञखमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम्-"सर्व | || १५आदाशीलाङ्का- पश्यतु वा मा वा, तच्चमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥ इत्याशङ्याह-'सदा सर्वकालं 81 नीयाध्य. चाीयवृ- 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ' अवितथभाषणवं च सर्वज्ञले सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञाना | संभवे सर्वत्रापरिज्ञानमाशङ्कयत, तथा चोक्तम्-“सदृशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञवं | तस्य भगवत एष्टव्यम् , अन्यथा तद्वचसः सदा सत्यता न स्यात् , सत्यो वा संयमः सन्तः-प्राणिनस्तेभ्यो हितवाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नश्चासौ 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्ष-15 णपरतया भूतदयां 'कल्पयेत्' कुर्यात् , इदमुक्तं भवति-परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत् , तथा चो-|| क्तम्-[ "मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥ १ ॥" ॥ ३॥ यथा || |भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भं || 18 तद्विरोधकारणं दरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भताविरोधकारी 'धर्मः' स्वभावः पुण्याख्यो वा 'बुर्स | तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकृद्वा 'जगत् चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीताग-18॥२५५॥ मपरिज्ञानेन वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन् जगति मौनीन्द्रे वा धर्म भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या १ तथा भूतार्थ०प्र० । २ नास्ति कचिदपि आदर्श For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy