SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailasha y anmandir अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ॥ ४ ॥ सद्भावनाभाषितस्य । यद्भवति तद्दर्शयितुमाह भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सबदुक्खा तिउद्दइ ॥५॥ | तिउद्दई उ मेधावी, जाणं लोगंसि पावगं । तुझंति पावकम्माणि, नवं कम्ममकुवओ॥६॥ 8 अकुवओ ण णत्थि, कम्मं नाम विजाणइ । विन्नाय से महावीरे, जेण जाई ण मिजई ॥७॥ I ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउव्व जालमञ्चेति, पिया लोगंसि इथिओ॥८॥18॥ भावनाभिर्योगः-सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जलेऽनिमजनलेन प्रख्याता एवमसावपि । | संसारोदन्वति न निमजतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायतचारित्र-18 |वान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुव्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति ॥ ५॥ अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्यो-मनोवाकायेभ्योऽशुभेभ्यनुव्यति, यदिवा अतीव सर्ववन्धनेभ्यनुयति-मुच्यते अतित्रुट्यति-संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वासिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापक' कर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकारं For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy