________________
Shri Mahar
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashali
amandir
सूत्रकृताङ्ग | यादिति ॥ २२ ॥ किश्चान्यत्त स्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्य-18|| १४ग्रन्थाशीलासा- गवबुध्यते, अपरस्तु मन्दमेधावितया वितथम् अन्यथैवाभिजानीयात् , तं च सम्यगनवबुध्यमानं तथा तथा तेन तेन हेतूदाह- ध्ययन. चाीयवृ- रणसयुक्तिप्रकटनप्रकारेण मूर्खस्वमसि तथा दुर्दुरूढःखमूचिरित्यादिना कर्कशवचनेनानिर्भर्त्सयन् यथा यथाऽसौ बुध्यते तथा तथा| त्तियुतं || 'साधुः सुप्लु बोधयेत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत् , तथा प्रश्नयतस्तद्भाषामपशब्दा:19
॥ दिदोषदुष्टामपि धिग् मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं 'न विहिंस्यात्' न तिरस्कुर्याद् । ॥२५०॥
असंबद्धोद्घट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति । तथा निरुद्धम् अर्थस्तोकं दीर्घवाक्यमहता शब्ददर्दुर्दरेणार्कविदपिकाष्टिका
न्यायेन न कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्या 'न दीर्घयेत्' न 11 दीर्घकालिकं कुर्यात् , तथा चोक्तम्-'सो' अत्थो वत्तवो जो भण्णइ अक्खरेहिं थोवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ8 18 निस्सारो ॥१॥" तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महाथ तदिह प्रशस्थत इति ॥२३॥
अपिच यत्पुनरतिविषमलादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्र-शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनत॥ चालपेद्-भाषेत समालपेत्, नाल्पैरेवाक्षरैरुक्खा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य ||
प्रतिपूर्णभाषी स्याद्-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचार्यादेः सकाशाद्यथावदर्थ श्रुखा निशम्य अवगम्य ॥२५०॥ च सम्यग्-यथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ-प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थ१ सोऽर्थों वक्तव्यो यो भण्यतेऽक्षरैः स्तोकैः । यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः ॥१॥
ekeeeeeeeeesesed
For Private And Personal