________________
Shri Mahav.co
radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
चियुतं
॥२४९॥
eeeeeeeeeeeeeese
हासं पि णो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे । णो तुच्छए णो य विकंथइजा,
१४ग्रन्था
ध्ययन. अणाइले या अकसाइ भिक्खू ॥ २१ ॥ संकेज याऽसंकितभाव भिक्खू, विभजवायं च वियागरेज्जा । भासादुयं धम्मसमुट्टितेहिं, वियागरेजा समया सुपन्ने ॥ २२ ॥ अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकक्कसेणं । ण कत्थई भास विहिंसइज्जा, निरुद्धगं वावि न दीहइज्जा ॥ २३ ॥ समालवेजा पडिपुन्नभासी, निसामिया समियाअट्ठदंसी । आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ यथा परात्मनोहास्यमुत्पद्यते तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावद्यान्मनोवाकायव्यापारान् 'न संधयेत् । न विदध्यात् , तद्यथा-इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्राय नोत्प्रासयेत् , तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-'मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण ।
॥२४९॥ दृष्टः॥१॥ इत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृला हास्येनापि न वक्तव्यं । तथा 'ओजो रागद्वेषरहितः सबा-18 ह्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोपरचेतोविकारि ज्ञपरिज्ञया विजानीया-18 त्प्रत्याख्यानपरिज्ञया च परिहरेत् , यदिवा रागद्वेषविरहादोजाः 'तथ्यं परमार्थभूतमकृत्रिममप्रतारकं 'परुषं कर्मसंश्लेषाभावा
For Private And Personal