________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
करण्डकल्पः कुत्रिकापण कल्पो वा चतुर्दशपूर्विणामन्यतरो वा कश्चिदाचार्यादिभिः प्रतिभानवान्- अर्थविशारदस्तदेवंभूतः कुतश्चिभि| मित्चात् श्रोतुः कुपितोऽपि सूत्रार्थे 'न छादयेत्' नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् धर्मकथां वा कुर्वन्नार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान छादयेत् तथा परगुणान्न लूषयेत् न विडम्बयेत् शास्त्रार्थ वा नापसिद्धान्तेन व्याख्यानयेव तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम्अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतखेन तपखिखेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, | तथा न चापि 'प्रज्ञावान्' सश्रुतिकः 'परिहास' केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासं न विदध्यात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो [ बहुधर्मो ] दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ १९ ॥ किंनिमित्तमाशीर्वादो न विधेय इत्याह-भूतेषु - जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वादं 'सावचं ' सपापं जुगुप्समानो न ब्रूयात् तथा गास्त्रायत इति गोत्रं - मौनं वाक्संयमस्तं 'मन्त्रपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निःसारं कुर्यात् । यदिवा गोत्रं - जन्तूनां जीवितं 'मन्त्रपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदान तो 'न निर्वाहयेत्' नापनयेत् एतदुक्तं भवति - न राजादिना सार्धं जन्तुजीवितोपमर्दकं मत्रं कुर्यात्, तथा प्रजायन्त इति प्रजाः - जन्तवस्तासु | प्रजासु 'मनुजो ' मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभ पूजासत्कारादिकम् 'इच्छेदू' अभिलषेत्, तथा कुत्सि तानाम् असाधूनां धर्मान् वस्तुदानतर्पणादिकान् 'न संवदेत्' न ब्रूयाद् यदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथां व्याख्यानं वा कुर्वन् प्रजाखात्मश्लाघारूपां कीर्तिं नेच्छेदिति ॥ २० ॥ किञ्चान्यत्
For Private And Personal
exes
esseDEDEDES