SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुत ॥२३॥ eeeeeeeeectroecever पि च क्रियाविशेषखादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किञ्चिदेतदिति ॥ ३४ ॥ ननु च भुजिक्रि- १समयायामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणासाभिः सक्रियखमिष्यते, किं तर्हि , समस्तक्रि- ध्ययने अयावत्त्वे सतीत्येतदाशक्य नियुक्तिकृदाह कारकवा दिनिरा. | ण हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ॥ ३५ ॥ 'न हु' नैवाफलख द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा बद्रुम इति भावः, एवमात्मनोऽपि ||8| 8 सुप्ताद्यवस्थायां यद्यपि कथञ्चिनिष्क्रियत्वं तथापि नैतावता बसौ निष्क्रिय इति व्यपदेशमर्हति, तथा स्तोकफलत्वमपि न वृक्षा-8| भावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षस्य व्यपदेशभाग्भवत्येव, एवमात्माऽपि खल्पक्रियोऽपि क्रियावानेव, कदाचिदेषा | मतिर्भवतो भवेत् स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनो न धनिख(व्यपदेश)मास्कन्दति, एवमात्माऽपि खल्पक्रियत्वादक्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चो(लो)पगम्यते समस्तपुरुषापेक्षया वा?, तत्र यद्याद्यः पक्षःतदा सिद्धसाध्यता, यतः-सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपि धनवानेव, तथाऽऽत्मापि यदि विशिष्टसामोपेतपुरुषक्रियापेक्षया यदि निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामान्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलखाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं, १ चोच्यते प्र०। Seseseseeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy