________________
Shri Maha
v adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
१३याथा
तथ्याध्य०
त्तियुतं
सूत्रकृताङ्गं 18|यकारी न भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायत इति ॥११॥ पुनरप्यभिमानदोषाविर्भावशीलाङ्का-18 नायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षु:-परदत्तभोजी तथा सुष्टु रूक्षम्-अन्तप्रान्तं वल्लचणकादि तेन जीविचार्यायवृ- तुं-प्राणधारणं कर्तु शीलमस्य स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी
भवति, स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिञ्चनवं सुरूक्षजीविखं वाऽऽत्मश्लाघातत्परतया आजीवम्-आजीविकामा
| त्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे विपर्यासं-जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति, तदुत्तरणायाभ्युद्यतो ॥२३६॥
| वा तत्रैव निमजतीत्ययं विपर्यास इति ॥ १२ । यसादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तस्मादमीभिः शिष्यगुणैर्भाव्यमित्याह
जे भासवं भिक्खु सुसाहवादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा ॥ १३ ॥ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्सेजा। अहवाऽवि जे लाभमयावलित्ते, अन्नं जणं खिसति वालपन्ने ॥ १४ ॥ पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ॥ ॥ १५॥ एयाइं मयाइं विगिंच धीरा, ण ताणि सेवंति सुधीरधम्मा । ते सबगोत्तावगया महेसी, उच्चं अगोत्तं च गतिं वयंति ॥ १६ ॥
09999990000
॥२३६॥
For Private And Personal