________________
Shri Mahav
a dhana Kendra
www.kcbatirth.org
Acharya Shri Kailashg
a nmandit
सूत्रकृताङ्गं
कथञ्चित्तदध्यतिरेका द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- |१२ समवशीलाङ्का- या तेषु विशेषबुद्धिः सा नापरविशेषहेतुकाऽऽश्रयितव्या, अनवस्थाभयात् , स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः
सरणाध्य० चार्यायवृ- स्थाकि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस सामान्यविशेषात्मकत्वादिति । वैशेषिकतएतत्तु प्रक्रियामात्र, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि |
त्वनिरास: ॥२२८॥ anच, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्यु
च्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किञ्च-अयं समवायः संबन्धः, तस्य | |च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयरूपतया व्यवस्थानमिति दुग्धदनोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक पदार्थावस्थितिरिति ।। साम्प्रतं साङ्ख्यदर्शने तत्वनिरूपणं प्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणोनामिव, न च महदादिवि-15
॥२८॥ १ वक्ष्यमाणं । २ एतनिरूपणं । ३ अपरविशेषभावयोर्दोषात् । ४ युग्मयोमिन्नत्वेन । ५ पृथग्भूता वर्गा ग्राह्याः, वर्णमयानि द्रव्याणि, तेषां मुणानां वा खयं द्रव्यान्तरेण यथा नावस्थानं विरुद्धानां ।
For Private And Personal