________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagn
byanmandir
सूत्रकृताङ्ग || रेव सुखदुःखयोः संभवः स्यात् , एवं च कृतनाशाकृताभ्यागमौ साताम् , अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिकं, न वस्त्येव, ||६|| १२ समव शीलाङ्का-18| तथाहि-यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापन्नम् , एवं च सति सर्व सर्वात्मकमापयेत, तथा च सर्व-10 सरणाध्या चायीय- लोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् , न चोपायमन्तरेणोपेयमवाप्यत चियुतं
| इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च-"पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए । अनाणी | ॥२१९॥
किं काही, किंवा नाही छेयपावयं ॥१॥" इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गो|रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह--'आहंसु विजाचरणं पमोक्खंति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः१, मोक्षं, कथं ?,
विद्या च-ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणलेन यस्येति विगृह्याआदिखान्मवर्थीयोऽच् , असौ विद्याचरणोहा मोक्षा-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं मोक्ष प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपा|दितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशयाह-'ते एवमक्खंती त्यादि, अनिरुद्धा-कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञाज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त 'एवम् अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोक' चतुदेशरज्ज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य' केवलज्ञानेन करतलामलकन्यायेन ज्ञाखा तथागताः-तीर्थकरखं केवलज्ञानं च गताः, | ॥२१९॥
१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥१॥ ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञानघ्नं कर्म बध्यते ॥ २॥ केषुचिदादशेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः. २ 'प्रणीतानि' इत्यपि ।
For Private And Personal