________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailashsag
a nmandir
Seceae000000000000000
www.kobatirth.org च्छेदः सादिति । बौद्धानामप्यत्यन्तक्षणिकलेन वस्तुनाभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च 81 क्षणा क्रमेणार्थक्रियां करोति, क्षणिकबहानेः, नापि यौगपघेन, [तत्कार्याणां] एकसिनेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, 81 नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यच्चोक्तं-दानेन महाभोगा' इत्यादि तदाहतैरपि कथश्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति ॥६॥ पुनरपि शून्यमताविर्भावनायाह-सर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्मनादिकामेव क्रियां तावनिरुन्धन्तीति दर्शयति-आदित्यो हि सर्वजनप्रवीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा ?, यच्च जाज्वल्य-| मानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगष्णिकाकल्प वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो न स्रवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन ?, कृत्स्नोऽप्ययं लोको 'वन्ध्यः ' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत् , सर्वमिदं यदुपलभ्यते तन्मायाखप्नेन्द्रजालकल्पमिति ॥ ७॥ एतत्परिहतुकाम आह-यथा ह्यन्धो-जात्यन्धः पश्चाद्वा 'हीननेत्र:' अपगतचक्षुः 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तत्क्रियां चास्तिखादिकां परिस्पन्दादिकां वा [क्रियां] न पश्यन्ति । किमिति ?, यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि-आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घाटनपटीयानादित्योद्मः प्रत्यहं भवअपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्याजन्यत्र देवदत्तादौ प्रतीताऽनुमीयते । चन्द्रमाश्च
खप्नेन्द्रजालकल्पामातीपादिनापि सह वतमान पश्यन्ति । किमिात "
।
सूत्रकृ. ३७
For Private And Personal