________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
oyanmandir
त्तियुतं
सूत्रकृताङ्गं || पक्षं इहेब जन्मनि तस्य चत्वारचम्-जापशापापत पारशापातमाथापय स्खमान्तक पात। तदव स्वाद्वादिनाभियुक्ताः||१२ समवशीलाङ्का- खदर्शनमेवमनन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिकं सरणाध्य० चार्यायवृ
'आहुः उक्तवन्तः, चशब्दादन्यच्च दूषणाभासादिकं, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा पडाय
तनानि-उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्पडायतनं कर्मेत्येवमाहुरिति ॥ ५॥ साम्प्रतमेतद्दष॥२१६॥
णायाह-'ते' चार्वाकवौद्धादयोक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युदग्राहयन्तो 'विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा-'दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भा| वनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥१॥ तथा पृथिव्यापस्तेजो वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्मेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादिप्रतिभासरूपत्वात्सर्वस्येति । तथा 'सर्व क्षणिकं निरात्मक' 'मुक्तिस्तु शून्यतादृष्टस्तदर्थाः शेषभावना' इत्यादीनि नाना| विधानि शास्त्राणि व्युद्ग्राहयन्त्यक्रियात्मानो क्रियावादिन इति । ते च परमार्थमबुध्यमाना यद्दर्शनम् 'आदाय' गृहीत्वा बहवो | मनुष्याः संसारम् 'अनवदग्रम्' अपर्यवसानमरहट्टघटीन्यायेन 'भ्रमन्ति' पर्यटन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रतिपाये न प्रमाणमस्ति, तथा चोक्तम्-"तत्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । सास्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु
२१६॥ सत् ॥१॥" न च प्रत्यक्षमेवैकं प्रमाणम् , अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारो१नास्ति प्र.
eeeeeeeeeeee
For Private And Personal