SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailashsagadanmandir Shri Mahaviadhana Kendra समुदितानां परस्परसव्यपेक्षाणां कारणखेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिध्यात्वस्वभा | वले सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत्, नैतदस्ति, प्रत्येकं | पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तम्- "कालो | सहाव नियई पुत्रकथं पुरिस कारणेगंता । मिच्छत्तं ते चैव उ समासओ होंति संमत्तं ॥ १ ॥ सवेवि य कालाई इह समुदायेण साहगा भणिया । जुञ्जति य एमेव य सम्मं सवस्स कजस्स ॥ २ ॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि । इह मु| ग्गरंधणादिविता सवे समुदिता हेऊ ॥ ३ ॥ जह णेगलक्खणगुणा वेरुलियादी मणी विसंजुता । रयणावलिववएसं ण लहंति महग्घमुल्लावि ॥ ४ ॥ तह णिययवादसुविणिच्छियाचि अण्णोऽणपक्ख निरवेक्खा | सम्मदंसणसद्दं सवेऽवि गया ण पाविंति ॥ ॥ ५ ॥ जह पुण ते चैव मणी जहा गुणविसेस भागपडिबद्धा । रयणावलित्ति भण्णt चयंति पाडिकसण्णाओ ॥ ६ ॥ तह सबै जयवाया जहाणुरूव विणिउत्तवत्तवा । सम्मदंसणसद्दं लभेति ण विसेससण्णाओ ॥ ७ ॥ तम्हा मिच्छद्दिट्ठी सबेचि णया सूत्रकृ. ३६ १ कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिथ्यात्वं सभासतो भवंति सम्यक्त्वं ॥ १ ॥ २ सर्वेऽपि च कालादय इह समुदायेन साधका भणिताः । युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य ॥ १ ॥ नैव कालादिभिः केवलैस्तु जायते किंचित् । इह मुद्गरंधनावपि तत्सर्वेऽपि समुदिता हेतवः ॥ २ ॥ यथा कलक्षणगुणा वैर्यादयो मणयो विसंयुताः । रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ॥ ३ ॥ तथा निजकवादसुविनिश्चिता अपि अन्योऽन्यपक्षनिरपेक्षाः सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति ॥ ४ ॥ यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः । रत्नावलीति भण्यते त्यजन्ति प्रत्येकसंज्ञाः ॥ ५ ॥ तथा सर्वेऽपि नयवादा यथानुरूप विनियुक्त वक्तव्याः । सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः ॥ ६ ॥ तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः खपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात् ॥ ७ ॥ For Private And Personal exx
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy