SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahaw l adhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir मुत्रकता सपक्खपडिबद्धा । अण्णोण्णनिस्सिया पुण हवंति सम्मत्त सम्भावा ॥८॥" यत एवं तसात्यक्खा मिथ्याखवाद-कालादिप्रत्ये- १२ समवशीलाङ्का-18 कैकान्तकारणरूपं 'सेवध्वम्' अङ्गीकुरुध्वं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासम्न 'सत्य- सरणाध्य. चार्याय- म्' अवितथमिति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदमत्तियुतं चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणियंति तइयं, ॥२१॥ अन्नाणमाहंसु चउत्थमेव ॥ १॥ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसं वयंति ॥२॥ सचं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरता। जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥ ३ ॥ अणोवसंखा इति ते उदाहू, अट्रेस ओभासइ अम्ह एवं। लवावसंकी य अणागएहिं, णो किरियमाहंसु अकिरियवादी ॥४॥ 10॥२१॥ अस्य च प्राक्तनाध्ययनेन सहायं संवन्धः, तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय | परिहर्तव्याः, तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्थानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy