________________
Shri Mahaviadhana Kendra
सूत्रकृताङ्गं शीलाङ्काचार्यीयतियुतं
॥२१०॥
www.kobatirth.org
Acharya Shri Kailashsad yanmandir
चोक्तम्- " प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - "यथा यथा | पूर्वकृतस्य कर्मणः, फलं निधानस्यमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते || १||” तथा “स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥ १ ॥ |" इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्यान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तम्- " न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्वः प्राप्तुमर्हति ॥ १ ॥" तथा "उद्यमाञ्चारु चित्राङ्गि !, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २ ॥ तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्म पुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टिले - | नाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवाद वैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि — अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपहुवन् मिध्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् १, तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सि| द्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिध्यावादित्वेनोपन्यस्तः तत्कथमिह सम्यग्दृष्टिलेनोच्यत इति उच्यते स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपर निरपेक्षतयैकान्तेन कालादीनां कारणलेनाश्रयणान्मिथ्याखं, तथाहि - अस्त्येव जीव इत्येवमस्तिना सह जीवस्य | सामानाधिकरण्यात् यद्यदस्ति तत्तञ्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रवणादिह सम्यक्त्वमभिहितं, तथा कामदीनामपि
For Private And Personal
१२ समवरणाध्य०
क्रियादिवादिनां
स्वरूपं
॥२१०॥