________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
त्तियुतं
SASO200000000000
स
२
॥
सूत्रकृताङ्गं |६|| सर्व यशतं यच्च भाव्यं उतामृतबस्वेशानो यदन्नैनातिरोहति, यदेजति यत्रैजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य || शीलाङ्का
१ समयाचायीयवृ। बाह्यतः' इत्यात्माद्वैतवादः ॥९॥ अस्योत्तरदानायाह
ध्ययने एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥
अद्वैतनि'एवमिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते | इत्याह-'मन्दा जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माद्वैतपक्षसमाश्रयणात् , तथाहि-यद्येक एवात्मा स्थानात्मबहत्वं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे निःश्रिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'खयम् ' आत्मना 'पापम् ' अशुभप्रकृतिरू| पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वानरकादिकं नियच्छतीति, आषेखाद्वहुवचनार्थे एकवचनमकारि, ततश्चायमों-निश्चयेन यच्छन्त्यवश्यंतया गच्छन्ति प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद् , अपि त्वेकेनापि अशुभे कर्मणि कृते
सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद्, एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जसI8कारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतले आत्मनो बन्धमोक्षाद्यभावः तथा|॥ १९ ॥
प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिकृद्गाथान व्याख्यायते, तद्यथा-पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा
राकरण
Seiseaseeeeeeeeesesese
eeeeeee
For Private And Personal