SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsagar त्तियुतं SASO200000000000 स २ ॥ सूत्रकृताङ्गं |६|| सर्व यशतं यच्च भाव्यं उतामृतबस्वेशानो यदन्नैनातिरोहति, यदेजति यत्रैजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य || शीलाङ्का १ समयाचायीयवृ। बाह्यतः' इत्यात्माद्वैतवादः ॥९॥ अस्योत्तरदानायाह ध्ययने एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ अद्वैतनि'एवमिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते | इत्याह-'मन्दा जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माद्वैतपक्षसमाश्रयणात् , तथाहि-यद्येक एवात्मा स्थानात्मबहत्वं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे निःश्रिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'खयम् ' आत्मना 'पापम् ' अशुभप्रकृतिरू| पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वानरकादिकं नियच्छतीति, आषेखाद्वहुवचनार्थे एकवचनमकारि, ततश्चायमों-निश्चयेन यच्छन्त्यवश्यंतया गच्छन्ति प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद् , अपि त्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद्, एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जसI8कारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतले आत्मनो बन्धमोक्षाद्यभावः तथा|॥ १९ ॥ प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिकृद्गाथान व्याख्यायते, तद्यथा-पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा राकरण Seiseaseeeeeeeeesesese eeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy