________________
Shri Mahan Aradhana Kendra
Acharya Shri Kailashsaga
वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात् खम्पर्यन्तशरीरव्यापित्वेन चोपलभ्यमानगुणखात्, तस्मात्स्थितमिदम् - उपात्तशरीरख पर्यन्तव्याप्यात्मेति, तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वे मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरै केन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति, तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यखे च नारक| तिर्यङ्मनुष्यामरगति परिणामाभावः स्यात्, तस्मात्स्यादनित्यः स्वान्नित्य आत्मेत्यलमतिप्रसङ्गेन ॥८॥ साम्प्रतमेकात्माद्वैतवाद मुद्दे - शार्थाधिकार प्रदर्शितं पूर्वपक्षयितुमाह -
जहा य पुढवी, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीस ॥ ९ ॥
दृष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्वं दृष्टान्तोपन्यासः, यथेत्युपप्रदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एगे इत्यस्यानन्तरं द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथ्वीस्तूपः पृथिवी संघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः- सरित्समुद्रपर्व - तनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, 'एवम्' उक्तरीत्या 'भो' इति परामन्त्रणे कृत्स्नोऽपि लोकः - चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं - एक एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा चोक्तम्- " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥' तथा 'पुरुष एवेदं ि
सूत्रकृ. ४
www.kobatirth.org
For Private And Personal
ranmandir