SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassage सूत्रकृताङ्ग शीलाङ्का चाीयवृ त्तियुतं येदन्यं, सार्थापत्तिरुदाहृता ॥१॥" तथाऽगमादप्यस्तिवमवसेयं, स चायमागमः-"अस्थि मे आया उववाइए" इत्यादि । । १ समयायदिवा किमत्रापरप्रमाणचिन्तया ?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात् , ज्ञान ध्ययने पगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य रसमयेषु हंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वाद्, इत्या चार्वाका शादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदिति, एत दप्यसमीचीनं, हेतोरसिद्धत्वात् , तथाहि न भूतानां कार्य चैतन्यं, तेषामतद्गुणत्वात् भूतकार्येचैतन्ये संकलनाप्रत्ययासंभवाच्च, | इत्यादिनोक्तप्रायम् , अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाश्रि| तेन ?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडकल्पेनेति, तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूतैरचे|तनैः कायाकारपरिणतः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाःप्रादुष्ष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्येकमिन्द्रियैः खविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पश्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य ॥१८॥ संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद , एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात् , न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानत्वात् , घट१ अस्ति मे आत्मीपपातिकः । Faceaeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy