________________
Shri Maha
v adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
सूत्रकृताङ्ग अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥
१२ समवशीलाङ्का
सरणाध्य० चाीयवृ
समवसरचियुत
णनिक्षेपाः उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस चायमभिसंबन्धः-इहानन्तराध्ययने मार्गो भिहितः, स च कुमार्गव्यु-18 २०७|| दासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमा
यातम् , अस चोपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुमार्गाभिधायिना क्रियाक्रि-12 याऽज्ञानिकवैनयिकानां चखारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतनाम तनिक्षेपार्थ नियुक्तिकृदाहसमवसरणेऽवि छक्कं सच्चित्ताचित्तमीसगं दव्वे । खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६॥
भावसमोसरणं पुण णायव्वं छविहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ ११७॥ ॥ | अथिति किरियवादी वयंति णत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइत्ता वेणइयवादी ॥११८॥ ॥२०७॥ o समवसरणमिति 'सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग्-एकीभावेनावसरणम्-एकत्र गमनं |
मेलापकः समवसरणं तसिन्नपि, न केवलं समाधौ, षड्विधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः स-21
For Private And Personal