SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavidyadhana Kendra www.kobatirth.org Acharya Shri Kailashsagin yanmandir सूत्रकृताङ्ग ॥ शविधः सम्यग्दर्शनबानचारित्राख्यो वा तम् 'अनुसंधयेत्' पृद्धिमापादयेत् , तद्यथा-प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा ॥9॥ ११मार्गा शीलाबा- शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन ध्ययन चार्यांय-19(च)चारित्रं(च) वृद्धिमापादयेदिति, पाठान्तरं वा 'सद्दहे साधुधम्म च' पूर्वोक्तविशेषणविशिष्टं साधुधर्म मोक्षमार्गलेन श्रद्दधीत-18 चियुतं निःशङ्कतया गृह्णीयात् , चशब्दात्सम्यगनुपालयेच्च, तथा पापं-पापोपादानकारणं धर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् , तथो-18 पधानं-तपस्तत्र यथाशक्क्या वीर्य यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ॥३५॥ ॥२०६॥ अथैवंभूतं भावमार्ग किं वर्धमानखाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः-तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः | समतिकान्ताः ते सर्वेऽप्येवंभूतं भावमार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्य- 20 सिष्यन्ति, चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलमुपन्यस्तवन्तोऽनुष्ठितवंतश्चेत्येतदर्शयति-शमनं शान्तिःभावमार्गस्तेषामतीतानागतवर्तमानकालभाविनां बुद्धानां प्रतिष्ठानम्-आधारो बुद्धवस्यान्यथानुपपत्तेः, यदिवा शान्तिः-मोक्षः स | तेषां प्रतिष्ठानम्-आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च (इति) गम्यते । शान्तिप्रतिष्ठानले दृष्टान्तमाह-'भूतानां स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः। शान्तिप्रतिष्ठाना इति ॥ ३६ ॥ प्रतिपन्नभावमार्गेण च यद्विधेयं तदर्शयितुमाह ॥२०६॥ अह णं वयमावन्नं, फासा उच्चावया फुसे । ण तेसु विणिहणणेजा, वारण व महागिरी ॥३७॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy