SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kcbatirth.org Acharya Shri Kailass yanmandir अइमाणं च मायं च, तं परिन्नाय पंडिए । सबमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥ ३४ ॥ संधए साहधम्म च, पावधम्मं णिराकरे । उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए ॥३५॥ || & जे य बुद्धा अतिकता, जे य बुद्धा अणागया । संति तेसिं पइट्टाणं, भूयाणं जगती जहा ॥३६॥ | ग्रामधर्माः-शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति || जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वश्च संयमानुष्ठाने परिव्रजेदि ति ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि 18 परिगृह्यते, एवमतिमायां, चशब्दादतिलोभं च, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं सं-18 सारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत् , सति च कषायकदम्बके न सम्यक् संयमः सफलता प्रतिपद्यते, तदुक्तम्-"सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्पं व, निष्फलं तस्स सामण्णं ॥१॥" तनिष्फलखे च न मोक्षसंभवः, तथा चोक्तम्-"संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ।। मृत्यो! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ॥१॥" इत्यादि । तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ॥ ३४॥ किश्व-साधनां धर्मःक्षान्त्यादिको द १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यं ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy