________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailashadil
anmandir
मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशंसायां मतुप् , तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक्श्रुतचारित्राख्यं ६ धर्म भावसमाधि वा 'वुध्यमानस्तु' विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावनिषिद्धाचरणानिवर्तेत अतस्तव दर्शयति-'पापात् | हिंसानृतादिरूपाकर्मण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरन्ध्यादित्यभिप्रायः, किं चान्यत-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रमुतानि-जातानि यान्यशुभानि कर्माणि
तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च वैरानुवन्धीनि|| जन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मखा मतिमानात्मानं पापानिवर्तयेदिति,
पाठान्तरं वा 'निबाणभूए व परिवएजा'अस्थायमर्थः-यथा हि निवृतो निर्व्यापारखाकस्यचिदुपघाते न वर्तते एवं साधुरपि सावद्या
नुष्ठानरहितः परि-समन्ता व्रजेदिति ॥२१॥ तथा आप्तो-मोक्षमार्गस्तद्नामी-तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः। 18| सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः' साधुः 'मृषावादम्' अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादव-2
र्जनं कृत्स्नं संपूर्ण भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः स्वानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकवेन दुःखप्रतीकाररूपलेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचारं खयमात्मना || न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाकायकर्मभिर्नानुमन्येत इति ॥ २२ ॥ उत्तरगुणानधिकृत्याह---उद्गमो- || त्पादनैषणाभिः 'शुद्ध' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् , उक्तं च
teeeeeeeeeeeeeeeeeeeee
For Private And Personal