________________
Shri Maha
p radhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
सूत्रकृताङ्गं मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मखा पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १९ ॥ तपश्चरणोपायमधिक
१० समाशीलाङ्का- त्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः' अटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्र
ध्यध्ययन चाीयवृ-1 वा आत्मोपद्रवकारिणं दूरेण परिहत्य 'चरन्ति' विहरन्ति, एवं 'मेधावी' मर्यादावान् , तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य' ||8 त्तियुतं पयोलोच्य 'पापं कर्म असदनुष्ठानं दूरेण-मनोवाक्कायकर्मभिः परिहत्य परि-समन्ताहजेत संयमानुष्ठायी तपश्चारी च भवेदिति, ॥१९४॥ दूरेण वा पापं-पापहेतुखात्सावद्यानुष्ठानं सिंहमिव मृगः खहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥ २० ॥ अपिच
संबुज्झमाणे उ गरे मतीमं, पावाउ अप्पाण निवट्टएजा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएज्जा, अमुच्छिए ण य अज्झोववन्ने । धितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिवएज्जा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो
॥१९॥ मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के ॥२६॥ त्तिबेमि ॥ (गाथा० ५८०)। इति समाहिनाम दसममज्झयणं समत्तं ॥
eeeeeeeeeeeeeeeeee
For Private And Personal