________________
Shri Mahi
www.kobatirth.org
Aadhana Kendra
a nmandir
Acharya Shri Kailash
तध्यायी कामास स्वादिति, भावित इति, एवम
18i 'ममाइ'त्ति ममत्रवान् इदं मे अहमय खामीत्येवं स 'मन्दः' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग्र 8i
महता क्लेशेन महा_णि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयि-|| प्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अवघेव रत्नानि प्रवेशयन् राजपुरुषे रत्नेभ्यश्यावित इति, एवमन्योऽपि किंक-15 र्तव्यताकुलः खायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्वादिति, तथा कामभोगतृषितोहि रात्री च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदातध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवमार्तध्यानोपहतः कडया वच्चइ सत्थो ? किं भंडं कत्थ कित्तिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रत्तिं न सुयइ दियावि य ससंको'इत्यादिचित्तसंक्लेशात्सुष्ठ मूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८॥ किश्चान्यत-बित्तं' द्रव्यजातं तथा 'पशवो गोमहिष्यादयस्तान् सर्वान् 'जहाहि परित्यज-तेषु ममख मा कृथाः, ये 'बान्धवा मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयोन किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थ पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हे पितरित्येवं तदर्थे शोकाकुल: प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जित्तं वित्तं तदन्ये जनाः 'से' तस्यापहरन्ति जीवत एवं १ कदा ब्रजति सार्थः किं भाण्डं क च कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १॥
For Private And Personal