________________
Shri Maha
Pradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsalu
Gyanmandir
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं
॥१९३॥
सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एइ मोह, अन्ने जणा तंसि हरंति
१० समावित्तं ॥ १९ ॥ सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समि- ध्यध्ययनं. क्ख धम्म, दूरेण पावं परिवजएज्जा ॥ २० ॥ पृथक नाना छन्दः-अभिप्रायो येषां ते पृथक्छन्दा 'इह' असिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभि-18| प्रायमाह-क्रियाक्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पंसां. न ज्ञानं फलम। | यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्येवं क्रियेव फलदायिलेनाभ्युपगता, क्रियावादमाश्रिताः. एवमेतद्विपर्य|| येणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिक पृथग्वादमाश्रिता ।।
मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य || अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुव्वत्ति खण्डशः कृलाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रियां |
॥१९॥ कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स पगम्भणाए-'बालस्य अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता धाय तया वैरमेव प्रवर्धत इति सम्बन्धः ॥ १७ ॥ अपिच-आयुषो-जीवनलक्षणय क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिन्नदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव
90090998Sata
For Private And Personal