________________
Shri Mahavi
d hana Kendra
www.kcbatrth.org
Acharya Shri Kailasha tofanmandir
सूत्रकृताङ्गं शीलाकाचायीयवृ
त्तियुतं
॥१९॥
पयासु ॥ १५॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्ठा धुयमादिसति । आरंभसत्ता ४|१० समा गढिता य लोए, धम्मं ण जाणंति विमुक्खहेडं ॥ १६ ॥
ध्यध्ययन दिव्यमानुषतिर्यपासु त्रिविधाखपिस्त्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तस्माद् आ-समन्तान रतः-अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्ताद्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयन-18 हस्तं चैवाकुर्वाणः सन्नुचावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः 'बायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षु।' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽ| रतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणानिनोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेद्' अधिसहेत तथा गन्धं । सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सह्यात् , चशब्दादाक्रोशवधादिकांश्च परिपहान्मुमुक्षुस्तितिक्षयेदिति ॥१४॥ किश्चान्यत- ॥१९॥ वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धभाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धा 'लेश्यां' तैजस्यादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत्' गच्छेदिति, किश्चान्यत
eeeeeeeeeeeeeeeeeeeeeeeee
For Private And Personal