________________
Shri Ma
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailass
a
rmandir
भवति शरीरके कदाचित् शोकः स्यात् तं त्यक्ता याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः॥११॥ किश्चापेक्षेतेत्याह-एकसम्-असहायखमभिप्रार्थयेद-एकखाध्यवसायी सात् , तथाहि-जन्मजरामरणरोगशोकाकुले संसारे खकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात् , तथा चोक्तम्-"एगो मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सवे संयोगलक्खणा ॥१॥" इत्यादिकामेकखभावनां भावयेद्, एवमनयैकखभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकखभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः-सत्यश्चायमेव । तथा 'वरोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी तपोनिष्टप्तदेहोऽक्रोधनः, उपलक्षणार्थवादस्यामानो | निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति ॥ १२ ॥ किश्चान्यत्___ इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुबमाणे । उच्चावएसु विसएसु ताई, निस्सं
सयं भिक्खु समाहिपत्ते ॥ १३ ॥ अरइं रइं च अभिभूय भिक्खू , तणाइफासं तह सीयफासं। उण्हं च दंसं चाहियासएज्जा, सुभि व दुभि व तितिक्खएज्जा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहटु परिवएज्जा । गिहं न छाए णवि छायएजा, संमिस्सभावं पयहे १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥१॥
For Private And Personal