SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailass a rmandir भवति शरीरके कदाचित् शोकः स्यात् तं त्यक्ता याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः॥११॥ किश्चापेक्षेतेत्याह-एकसम्-असहायखमभिप्रार्थयेद-एकखाध्यवसायी सात् , तथाहि-जन्मजरामरणरोगशोकाकुले संसारे खकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात् , तथा चोक्तम्-"एगो मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सवे संयोगलक्खणा ॥१॥" इत्यादिकामेकखभावनां भावयेद्, एवमनयैकखभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकखभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः-सत्यश्चायमेव । तथा 'वरोऽपि प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी तपोनिष्टप्तदेहोऽक्रोधनः, उपलक्षणार्थवादस्यामानो | निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति ॥ १२ ॥ किश्चान्यत्___ इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुबमाणे । उच्चावएसु विसएसु ताई, निस्सं सयं भिक्खु समाहिपत्ते ॥ १३ ॥ अरइं रइं च अभिभूय भिक्खू , तणाइफासं तह सीयफासं। उण्हं च दंसं चाहियासएज्जा, सुभि व दुभि व तितिक्खएज्जा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहटु परिवएज्जा । गिहं न छाए णवि छायएजा, संमिस्सभावं पयहे १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy