SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir se सूत्रकृताङ्ग 18 उपादत्ते, 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय 'इतः' असात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं-नरकादि-18/१० समाशीलाका- यातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं तत्तस्मात् 'मेधावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं ध्यध्ययन चार्यायवृ जानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनिः' साधुः 'सर्वतः' सबाह्याभ्यन्तरात्सङ्गात् 'विप्रमुक्त' त्तियुतं अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं 'चरेद्' अनुतिष्ठेत् , स्यारम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् ॥९॥ ॥१९॥ किश्चान्यत्-आगच्छतीत्यायो-द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकारकर्मलाभोवा तम् 'इह' असिन् संसारे 'असंयमजीविताथी भोगप्रधानजीविता त्यर्थः, यदिवा-आजीविकामयात द्रव्यसञ्चयं न कुर्यात् , पाठान्तरं वाछन्दणं कुजा इत्यादि, छन्दः-प्रार्थनाभिलाष इन्द्रियाणां खविषयाभिलाषो वा तत् न कुर्यात् , तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु 'परिव्रजेत् उद्युक्तविहारी भवेत् तथा 'गृद्धिं' गाय विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य अवगम्य पूर्वोत्तरेण पोलोच्य भाषको भवेत, तदेव दर्शयति-हिंसया-प्राण्युपमर्दरूपया अन्वितां-युक्तां कथां न कुर्यात, न तत् ब्रूयात् यत्परात्मनो उभयोवो बाधकं वच इति भावः, तद्यथा-अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथा पापोपादानभूतां म कुर्यादिति ॥१०॥ अपिच| साधूनाधाय कृतमाधाकृतमौदेशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत् नाभिलषेत् तथाविधाहारादिकं च निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा ॥१९॥ सार्ध संस्तवं न कुर्यादिति, किञ्च-'उरालं'ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात् कृशं कुर्यात, । यदिवा 'उरालंति बहुजन्मान्तरसञ्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयादू' अपनयेत्, तसिंश्च तपसा धूयमाने कृशी edeoseeeeeeesee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy