________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsali
yanmandir
शीलाङ्काचाीयवृत्तियुतं
॥१८८॥
DaSSO900
वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान् , यदिवा-धर्ममाख्यातवांस्तत्समाधि च।
१० समाधर्मध्यानादिकमिति । सुधर्मस्वाम्याह-तमिम-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा। | ध्यध्ययनं. प्रतिज्ञा-आकासा तपोऽनुष्ठानं कुर्वतो यस्खासावप्रतिज्ञो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्म धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु' जन्तुपु यस्यासावनिदानः स एवम्भूतः सावद्यानु-10 ष्ठानरहितः परि-समन्तात्संयमानुष्ठाने 'व्रजेदु' गच्छेदिति, यदिवा-अनिदानभूतः-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् | | सुपरिव्रजेत् , यदिवा-अनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् , अथवा निदानं हेतुः कारणं दुःखस्यातोऽनि-18 दानभूतः कस्यचिदुःखमनुपपादयन् संयमे पराक्रमेतेति ।।१।। प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोलमधस्तिर्य क्रियते, यदिवा-ऊवोधस्तिर्यकरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्वयं-त्रस्सन्तीति
सा-द्वीन्द्रियादयो ये च 'स्थावराः' पृथिव्यादयः, चकारः स्वगतभेदसंसूचनार्थः, कालप्राणातिपातसंसूचनार्थो वा दिवा रात्रौ वा, 'प्राणाः' प्राणिनः, भावप्राणातिपातं बाह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां 'संयम्य' बवा उपलक्षणार्थबादस्यान्यथा वा कदर्थयिखा यत्तेषां दुःखोत्पादनं तन्न कुर्यात् , यदिवैतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्न
समा॥१८॥ हिंस्यात् , चशब्दादुच्छासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाकायकर्मसु संयतो भवन् भावसमाधिमनुपालयेत् , तथा : परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदत्तादाननिवेधाचार्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीतमासेव्यत इति
99999992929202
Eeece
For Private And Personal