________________
Shri Mahavir Ja
a na Kendra
www.kcbatirth.org
Acharya Shri Kailashsagars
cenecemesesekeeseseenese
भिक्खू ॥३॥ सविंदियाभिनिव्वुडे पयासु, चरे मुणी सवतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे ॥ ४॥ अस्स चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं० ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं ॥ | मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकृद् गृह्यते, असावपि प्रत्यासत्तेवरवर्धमानखामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् ?-'अनुविचिन्त्य केवलज्ञानेन ज्ञाखा प्रज्ञापनायोग्यान पदार्थानाश्रित्य धर्म भाषते, यदिवा-ग्राहकमनुविचिन्त्य कस्वार्थस्यायं ग्रहणसमर्थः ? तथा कोऽयं पुरुषः? | कश्च नतः ? किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म | भाषते, युगपत्सर्वेषां स्खभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?--'ऋजुम्' अवक्रं यथावस्थितवस्तुखरूपनिरूप-18 | णतो, न यथा शाक्याः सर्वे क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन
खेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्प| रिग्रहतः क्रयविक्रय कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमभ्युपगम्य कर्मवन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् , तथा सम्यगाधीयते-मोक्षं तन्मार्ग
eeseeeeeeeeeee
For Private And Personal